B 386-7 Nārāyaṇakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 386/7
Title: Nārāyaṇakavaca
Dimensions: 25 x 12.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1507
Remarks:


Reel No. B 386-7 Inventory No. 7857

Title Nārāyaṇakavaca

Remarks a.k.a Nārāyaṇādhyāya

Author attributed to Vyāsa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 12.5 cm

Folios 9

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under he abbreviation ka. ca. and in the lowe right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1507

Manuscript Features

The text covered is the 8th adhyāya of the ṣaṣṭha(6th)skandha of the Śrīmadbhāgavatamahāpurāṇa.

nārāyaṇikavac

Fols. 2r and v are in reverse order.

The root text is written in the middle of the text while the commentary is written below and above of it.

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||     ||

rājovāca ||

yayā guptaḥ sahasrākṣa[ḥ] savāhān ripusainikān ||

krīḍann iva vinirjitya trilokyā bubhuje śriyaṃ || 1 ||

bhagava⟨n⟩[ṃ]s tan mamākhyāhi varmanārāya[[ṇā]]tmakaṃ ||

yathātatāyina⟨[[c]]⟩[ḥ] [[cha]]trūn yena gupto jayan mṛdhe || 2 ||

śrīśukadeva uvāca ||

vṛtta[[ḥ]] purohitas tvāṣṭro maheṃdrāyānupṛcchate ||

nā[[rā]]yaṇākhyaṃ varmāha tad ihaikamanā śṛṇu || 3 || (fol. 1v4–6 and 2r4)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||     ||

īndralāī āphanu anāda[ra] garyāko deṣi devatākā guru brahmākā āgyāle tvāṣṭākā chorā viśvarūpakana īndrale prarahita banāyā || tāṁhā pachi viśvarūpadeṣi nārāyana ka oca pāī indrale dai ityākana jityā bhanyā kathā purva adhyāyeḥ tava rājā parikṣele śukadevasita binti garchan

he bhagavān sorgamadhye pātālajunā kavaca pāī bhoge garetheḥ satru vase gasohi kavaca āgyā haos bhani vinti garyā || 1 || (fol. 1v1–3 and 7–8)

«End of the root text:»

sa vālakhilyavacaṇ(!)ād asyāny<ref name="ftn1">For asthīny</ref> ādāya visyāt<ref name="ftn2">For vismitaḥ</ref> ||

(prāsya prā)ci(!)sarasvatyāṃ snātva(!) dhāma svamaṇ(!)vagāt || 36 ||

ye(!)tāṃ vidyām adhigato viśvarū(pāc cha)takratu[ḥ] ||

trailokyalakṣmi(!)ṃ bubhuje vinirjitya mṛdhe [ʼ]surān || 37 || (fol. 9r4–6)

«End of the commentary:»

aba śukadeva kahanchan ||

he mahārāja kāmaviṣeṣale avasramā yasa kavaca dhāranā garnu (‥‥‥‥‥‥) chan dhāraṇā garchan tyo sabaiīle pranāma garincha || 33 ||

sampurṇa bhayedeṣi mukta hunchan viśvarupadeṣi yo kavaca pāī || indrale daītyālāī jiti trilokekā rājā lakṣimiko śuṣa bhoge gare || 34 || ❁ || (fol. 8v7–9r2)

«Colophon of the root text:»

iti śrībhāgavate mahāpurāṇe ṣaṣṭhaskaṃ[[dhe]] aṣtamo dhyāyaḥ || (fol. 9r6)

«Colophon of the commentary:»

iti bhāgavate mā(!)hāpurāṇe nārāyana(!)kavaco nāma aṣtamo (ʼdhyāyaḥ) || ❁ || ❁ || (fol. 9r2 and 7)

Microfilm Details

Reel No. B 386/6

Date of Filming 15-01-1973

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 07-03-2009

Bibliography


<references/>